Declension table of ?nātthavat

Deva

MasculineSingularDualPlural
Nominativenātthavān nātthavantau nātthavantaḥ
Vocativenātthavan nātthavantau nātthavantaḥ
Accusativenātthavantam nātthavantau nātthavataḥ
Instrumentalnātthavatā nātthavadbhyām nātthavadbhiḥ
Dativenātthavate nātthavadbhyām nātthavadbhyaḥ
Ablativenātthavataḥ nātthavadbhyām nātthavadbhyaḥ
Genitivenātthavataḥ nātthavatoḥ nātthavatām
Locativenātthavati nātthavatoḥ nātthavatsu

Compound nātthavat -

Adverb -nātthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria