Declension table of ?nāttha

Deva

MasculineSingularDualPlural
Nominativenātthaḥ nātthau nātthāḥ
Vocativenāttha nātthau nātthāḥ
Accusativenāttham nātthau nātthān
Instrumentalnātthena nātthābhyām nātthaiḥ nātthebhiḥ
Dativenātthāya nātthābhyām nātthebhyaḥ
Ablativenātthāt nātthābhyām nātthebhyaḥ
Genitivenātthasya nātthayoḥ nātthānām
Locativenātthe nātthayoḥ nāttheṣu

Compound nāttha -

Adverb -nāttham -nātthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria