सुबन्तावली ?नातिश्लिष्ट

Roma

पुमान्एकद्विबहु
प्रथमानातिश्लिष्टः नातिश्लिष्टौ नातिश्लिष्टाः
सम्बोधनम्नातिश्लिष्ट नातिश्लिष्टौ नातिश्लिष्टाः
द्वितीयानातिश्लिष्टम् नातिश्लिष्टौ नातिश्लिष्टान्
तृतीयानातिश्लिष्टेन नातिश्लिष्टाभ्याम् नातिश्लिष्टैः नातिश्लिष्टेभिः
चतुर्थीनातिश्लिष्टाय नातिश्लिष्टाभ्याम् नातिश्लिष्टेभ्यः
पञ्चमीनातिश्लिष्टात् नातिश्लिष्टाभ्याम् नातिश्लिष्टेभ्यः
षष्ठीनातिश्लिष्टस्य नातिश्लिष्टयोः नातिश्लिष्टानाम्
सप्तमीनातिश्लिष्टे नातिश्लिष्टयोः नातिश्लिष्टेषु

समास नातिश्लिष्ट

अव्यय ॰नातिश्लिष्टम् ॰नातिश्लिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria