Declension table of ?nātivyakta

Deva

MasculineSingularDualPlural
Nominativenātivyaktaḥ nātivyaktau nātivyaktāḥ
Vocativenātivyakta nātivyaktau nātivyaktāḥ
Accusativenātivyaktam nātivyaktau nātivyaktān
Instrumentalnātivyaktena nātivyaktābhyām nātivyaktaiḥ nātivyaktebhiḥ
Dativenātivyaktāya nātivyaktābhyām nātivyaktebhyaḥ
Ablativenātivyaktāt nātivyaktābhyām nātivyaktebhyaḥ
Genitivenātivyaktasya nātivyaktayoḥ nātivyaktānām
Locativenātivyakte nātivyaktayoḥ nātivyakteṣu

Compound nātivyakta -

Adverb -nātivyaktam -nātivyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria