सुबन्तावली ?नातिवातला

Roma

स्त्रीएकद्विबहु
प्रथमानातिवातला नातिवातले नातिवातलाः
सम्बोधनम्नातिवातले नातिवातले नातिवातलाः
द्वितीयानातिवातलाम् नातिवातले नातिवातलाः
तृतीयानातिवातलया नातिवातलाभ्याम् नातिवातलाभिः
चतुर्थीनातिवातलायै नातिवातलाभ्याम् नातिवातलाभ्यः
पञ्चमीनातिवातलायाः नातिवातलाभ्याम् नातिवातलाभ्यः
षष्ठीनातिवातलायाः नातिवातलयोः नातिवातलानाम्
सप्तमीनातिवातलायाम् नातिवातलयोः नातिवातलासु

अव्यय ॰नातिवातलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria