Declension table of ?nātivṛddhā

Deva

FeminineSingularDualPlural
Nominativenātivṛddhā nātivṛddhe nātivṛddhāḥ
Vocativenātivṛddhe nātivṛddhe nātivṛddhāḥ
Accusativenātivṛddhām nātivṛddhe nātivṛddhāḥ
Instrumentalnātivṛddhayā nātivṛddhābhyām nātivṛddhābhiḥ
Dativenātivṛddhāyai nātivṛddhābhyām nātivṛddhābhyaḥ
Ablativenātivṛddhāyāḥ nātivṛddhābhyām nātivṛddhābhyaḥ
Genitivenātivṛddhāyāḥ nātivṛddhayoḥ nātivṛddhānām
Locativenātivṛddhāyām nātivṛddhayoḥ nātivṛddhāsu

Adverb -nātivṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria