Declension table of nātivṛddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nātivṛddhā | nātivṛddhe | nātivṛddhāḥ |
Vocative | nātivṛddhe | nātivṛddhe | nātivṛddhāḥ |
Accusative | nātivṛddhām | nātivṛddhe | nātivṛddhāḥ |
Instrumental | nātivṛddhayā | nātivṛddhābhyām | nātivṛddhābhiḥ |
Dative | nātivṛddhāyai | nātivṛddhābhyām | nātivṛddhābhyaḥ |
Ablative | nātivṛddhāyāḥ | nātivṛddhābhyām | nātivṛddhābhyaḥ |
Genitive | nātivṛddhāyāḥ | nātivṛddhayoḥ | nātivṛddhānām |
Locative | nātivṛddhāyām | nātivṛddhayoḥ | nātivṛddhāsu |