Declension table of ?nātisvastha

Deva

MasculineSingularDualPlural
Nominativenātisvasthaḥ nātisvasthau nātisvasthāḥ
Vocativenātisvastha nātisvasthau nātisvasthāḥ
Accusativenātisvastham nātisvasthau nātisvasthān
Instrumentalnātisvasthena nātisvasthābhyām nātisvasthaiḥ nātisvasthebhiḥ
Dativenātisvasthāya nātisvasthābhyām nātisvasthebhyaḥ
Ablativenātisvasthāt nātisvasthābhyām nātisvasthebhyaḥ
Genitivenātisvasthasya nātisvasthayoḥ nātisvasthānām
Locativenātisvasthe nātisvasthayoḥ nātisvastheṣu

Compound nātisvastha -

Adverb -nātisvastham -nātisvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria