Declension table of ?nātisāndra

Deva

NeuterSingularDualPlural
Nominativenātisāndram nātisāndre nātisāndrāṇi
Vocativenātisāndra nātisāndre nātisāndrāṇi
Accusativenātisāndram nātisāndre nātisāndrāṇi
Instrumentalnātisāndreṇa nātisāndrābhyām nātisāndraiḥ
Dativenātisāndrāya nātisāndrābhyām nātisāndrebhyaḥ
Ablativenātisāndrāt nātisāndrābhyām nātisāndrebhyaḥ
Genitivenātisāndrasya nātisāndrayoḥ nātisāndrāṇām
Locativenātisāndre nātisāndrayoḥ nātisāndreṣu

Compound nātisāndra -

Adverb -nātisāndram -nātisāndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria