Declension table of ?nātirūpa

Deva

MasculineSingularDualPlural
Nominativenātirūpaḥ nātirūpau nātirūpāḥ
Vocativenātirūpa nātirūpau nātirūpāḥ
Accusativenātirūpam nātirūpau nātirūpān
Instrumentalnātirūpeṇa nātirūpābhyām nātirūpaiḥ nātirūpebhiḥ
Dativenātirūpāya nātirūpābhyām nātirūpebhyaḥ
Ablativenātirūpāt nātirūpābhyām nātirūpebhyaḥ
Genitivenātirūpasya nātirūpayoḥ nātirūpāṇām
Locativenātirūpe nātirūpayoḥ nātirūpeṣu

Compound nātirūpa -

Adverb -nātirūpam -nātirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria