Declension table of ?nātiramaṇīyā

Deva

FeminineSingularDualPlural
Nominativenātiramaṇīyā nātiramaṇīye nātiramaṇīyāḥ
Vocativenātiramaṇīye nātiramaṇīye nātiramaṇīyāḥ
Accusativenātiramaṇīyām nātiramaṇīye nātiramaṇīyāḥ
Instrumentalnātiramaṇīyayā nātiramaṇīyābhyām nātiramaṇīyābhiḥ
Dativenātiramaṇīyāyai nātiramaṇīyābhyām nātiramaṇīyābhyaḥ
Ablativenātiramaṇīyāyāḥ nātiramaṇīyābhyām nātiramaṇīyābhyaḥ
Genitivenātiramaṇīyāyāḥ nātiramaṇīyayoḥ nātiramaṇīyānām
Locativenātiramaṇīyāyām nātiramaṇīyayoḥ nātiramaṇīyāsu

Adverb -nātiramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria