Declension table of ?nātiprakupitā

Deva

FeminineSingularDualPlural
Nominativenātiprakupitā nātiprakupite nātiprakupitāḥ
Vocativenātiprakupite nātiprakupite nātiprakupitāḥ
Accusativenātiprakupitām nātiprakupite nātiprakupitāḥ
Instrumentalnātiprakupitayā nātiprakupitābhyām nātiprakupitābhiḥ
Dativenātiprakupitāyai nātiprakupitābhyām nātiprakupitābhyaḥ
Ablativenātiprakupitāyāḥ nātiprakupitābhyām nātiprakupitābhyaḥ
Genitivenātiprakupitāyāḥ nātiprakupitayoḥ nātiprakupitānām
Locativenātiprakupitāyām nātiprakupitayoḥ nātiprakupitāsu

Adverb -nātiprakupitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria