सुबन्तावली ?नातिप्रकुपित

Roma

पुमान्एकद्विबहु
प्रथमानातिप्रकुपितः नातिप्रकुपितौ नातिप्रकुपिताः
सम्बोधनम्नातिप्रकुपित नातिप्रकुपितौ नातिप्रकुपिताः
द्वितीयानातिप्रकुपितम् नातिप्रकुपितौ नातिप्रकुपितान्
तृतीयानातिप्रकुपितेन नातिप्रकुपिताभ्याम् नातिप्रकुपितैः नातिप्रकुपितेभिः
चतुर्थीनातिप्रकुपिताय नातिप्रकुपिताभ्याम् नातिप्रकुपितेभ्यः
पञ्चमीनातिप्रकुपितात् नातिप्रकुपिताभ्याम् नातिप्रकुपितेभ्यः
षष्ठीनातिप्रकुपितस्य नातिप्रकुपितयोः नातिप्रकुपितानाम्
सप्तमीनातिप्रकुपिते नातिप्रकुपितयोः नातिप्रकुपितेषु

समास नातिप्रकुपित

अव्यय ॰नातिप्रकुपितम् ॰नातिप्रकुपितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria