Declension table of ?nātiparikara

Deva

NeuterSingularDualPlural
Nominativenātiparikaram nātiparikare nātiparikarāṇi
Vocativenātiparikara nātiparikare nātiparikarāṇi
Accusativenātiparikaram nātiparikare nātiparikarāṇi
Instrumentalnātiparikareṇa nātiparikarābhyām nātiparikaraiḥ
Dativenātiparikarāya nātiparikarābhyām nātiparikarebhyaḥ
Ablativenātiparikarāt nātiparikarābhyām nātiparikarebhyaḥ
Genitivenātiparikarasya nātiparikarayoḥ nātiparikarāṇām
Locativenātiparikare nātiparikarayoḥ nātiparikareṣu

Compound nātiparikara -

Adverb -nātiparikaram -nātiparikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria