Declension table of ?nātimudāvat

Deva

NeuterSingularDualPlural
Nominativenātimudāvat nātimudāvantī nātimudāvatī nātimudāvanti
Vocativenātimudāvat nātimudāvantī nātimudāvatī nātimudāvanti
Accusativenātimudāvat nātimudāvantī nātimudāvatī nātimudāvanti
Instrumentalnātimudāvatā nātimudāvadbhyām nātimudāvadbhiḥ
Dativenātimudāvate nātimudāvadbhyām nātimudāvadbhyaḥ
Ablativenātimudāvataḥ nātimudāvadbhyām nātimudāvadbhyaḥ
Genitivenātimudāvataḥ nātimudāvatoḥ nātimudāvatām
Locativenātimudāvati nātimudāvatoḥ nātimudāvatsu

Adverb -nātimudāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria