Declension table of ?nātimahat

Deva

NeuterSingularDualPlural
Nominativenātimahat nātimahatī nātimahānti
Vocativenātimahat nātimahatī nātimahānti
Accusativenātimahat nātimahatī nātimahānti
Instrumentalnātimahatā nātimahadbhyām nātimahadbhiḥ
Dativenātimahate nātimahadbhyām nātimahadbhyaḥ
Ablativenātimahataḥ nātimahadbhyām nātimahadbhyaḥ
Genitivenātimahataḥ nātimahatoḥ nātimahatām
Locativenātimahati nātimahatoḥ nātimahatsu

Adverb -nātimahat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria