Declension table of ?nātilaghuvipulā

Deva

FeminineSingularDualPlural
Nominativenātilaghuvipulā nātilaghuvipule nātilaghuvipulāḥ
Vocativenātilaghuvipule nātilaghuvipule nātilaghuvipulāḥ
Accusativenātilaghuvipulām nātilaghuvipule nātilaghuvipulāḥ
Instrumentalnātilaghuvipulayā nātilaghuvipulābhyām nātilaghuvipulābhiḥ
Dativenātilaghuvipulāyai nātilaghuvipulābhyām nātilaghuvipulābhyaḥ
Ablativenātilaghuvipulāyāḥ nātilaghuvipulābhyām nātilaghuvipulābhyaḥ
Genitivenātilaghuvipulāyāḥ nātilaghuvipulayoḥ nātilaghuvipulānām
Locativenātilaghuvipulāyām nātilaghuvipulayoḥ nātilaghuvipulāsu

Adverb -nātilaghuvipulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria