Declension table of ?nātilaghuvipula

Deva

MasculineSingularDualPlural
Nominativenātilaghuvipulaḥ nātilaghuvipulau nātilaghuvipulāḥ
Vocativenātilaghuvipula nātilaghuvipulau nātilaghuvipulāḥ
Accusativenātilaghuvipulam nātilaghuvipulau nātilaghuvipulān
Instrumentalnātilaghuvipulena nātilaghuvipulābhyām nātilaghuvipulaiḥ nātilaghuvipulebhiḥ
Dativenātilaghuvipulāya nātilaghuvipulābhyām nātilaghuvipulebhyaḥ
Ablativenātilaghuvipulāt nātilaghuvipulābhyām nātilaghuvipulebhyaḥ
Genitivenātilaghuvipulasya nātilaghuvipulayoḥ nātilaghuvipulānām
Locativenātilaghuvipule nātilaghuvipulayoḥ nātilaghuvipuleṣu

Compound nātilaghuvipula -

Adverb -nātilaghuvipulam -nātilaghuvipulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria