Declension table of ?nātikalyāṇa

Deva

NeuterSingularDualPlural
Nominativenātikalyāṇam nātikalyāṇe nātikalyāṇāni
Vocativenātikalyāṇa nātikalyāṇe nātikalyāṇāni
Accusativenātikalyāṇam nātikalyāṇe nātikalyāṇāni
Instrumentalnātikalyāṇena nātikalyāṇābhyām nātikalyāṇaiḥ
Dativenātikalyāṇāya nātikalyāṇābhyām nātikalyāṇebhyaḥ
Ablativenātikalyāṇāt nātikalyāṇābhyām nātikalyāṇebhyaḥ
Genitivenātikalyāṇasya nātikalyāṇayoḥ nātikalyāṇānām
Locativenātikalyāṇe nātikalyāṇayoḥ nātikalyāṇeṣu

Compound nātikalyāṇa -

Adverb -nātikalyāṇam -nātikalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria