Declension table of ?nātidūrasthita

Deva

NeuterSingularDualPlural
Nominativenātidūrasthitam nātidūrasthite nātidūrasthitāni
Vocativenātidūrasthita nātidūrasthite nātidūrasthitāni
Accusativenātidūrasthitam nātidūrasthite nātidūrasthitāni
Instrumentalnātidūrasthitena nātidūrasthitābhyām nātidūrasthitaiḥ
Dativenātidūrasthitāya nātidūrasthitābhyām nātidūrasthitebhyaḥ
Ablativenātidūrasthitāt nātidūrasthitābhyām nātidūrasthitebhyaḥ
Genitivenātidūrasthitasya nātidūrasthitayoḥ nātidūrasthitānām
Locativenātidūrasthite nātidūrasthitayoḥ nātidūrasthiteṣu

Compound nātidūrasthita -

Adverb -nātidūrasthitam -nātidūrasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria