Declension table of ?nātidūrasthita

Deva

MasculineSingularDualPlural
Nominativenātidūrasthitaḥ nātidūrasthitau nātidūrasthitāḥ
Vocativenātidūrasthita nātidūrasthitau nātidūrasthitāḥ
Accusativenātidūrasthitam nātidūrasthitau nātidūrasthitān
Instrumentalnātidūrasthitena nātidūrasthitābhyām nātidūrasthitaiḥ nātidūrasthitebhiḥ
Dativenātidūrasthitāya nātidūrasthitābhyām nātidūrasthitebhyaḥ
Ablativenātidūrasthitāt nātidūrasthitābhyām nātidūrasthitebhyaḥ
Genitivenātidūrasthitasya nātidūrasthitayoḥ nātidūrasthitānām
Locativenātidūrasthite nātidūrasthitayoḥ nātidūrasthiteṣu

Compound nātidūrasthita -

Adverb -nātidūrasthitam -nātidūrasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria