Declension table of ?nātidhanin

Deva

NeuterSingularDualPlural
Nominativenātidhani nātidhaninī nātidhanīni
Vocativenātidhanin nātidhani nātidhaninī nātidhanīni
Accusativenātidhani nātidhaninī nātidhanīni
Instrumentalnātidhaninā nātidhanibhyām nātidhanibhiḥ
Dativenātidhanine nātidhanibhyām nātidhanibhyaḥ
Ablativenātidhaninaḥ nātidhanibhyām nātidhanibhyaḥ
Genitivenātidhaninaḥ nātidhaninoḥ nātidhaninām
Locativenātidhanini nātidhaninoḥ nātidhaniṣu

Compound nātidhani -

Adverb -nātidhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria