Declension table of ?nāthitavya

Deva

NeuterSingularDualPlural
Nominativenāthitavyam nāthitavye nāthitavyāni
Vocativenāthitavya nāthitavye nāthitavyāni
Accusativenāthitavyam nāthitavye nāthitavyāni
Instrumentalnāthitavyena nāthitavyābhyām nāthitavyaiḥ
Dativenāthitavyāya nāthitavyābhyām nāthitavyebhyaḥ
Ablativenāthitavyāt nāthitavyābhyām nāthitavyebhyaḥ
Genitivenāthitavyasya nāthitavyayoḥ nāthitavyānām
Locativenāthitavye nāthitavyayoḥ nāthitavyeṣu

Compound nāthitavya -

Adverb -nāthitavyam -nāthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria