Declension table of ?nāthitavya

Deva

MasculineSingularDualPlural
Nominativenāthitavyaḥ nāthitavyau nāthitavyāḥ
Vocativenāthitavya nāthitavyau nāthitavyāḥ
Accusativenāthitavyam nāthitavyau nāthitavyān
Instrumentalnāthitavyena nāthitavyābhyām nāthitavyaiḥ
Dativenāthitavyāya nāthitavyābhyām nāthitavyebhyaḥ
Ablativenāthitavyāt nāthitavyābhyām nāthitavyebhyaḥ
Genitivenāthitavyasya nāthitavyayoḥ nāthitavyānām
Locativenāthitavye nāthitavyayoḥ nāthitavyeṣu

Compound nāthitavya -

Adverb -nāthitavyam -nāthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria