Declension table of ?nāthiṣyantī

Deva

FeminineSingularDualPlural
Nominativenāthiṣyantī nāthiṣyantyau nāthiṣyantyaḥ
Vocativenāthiṣyanti nāthiṣyantyau nāthiṣyantyaḥ
Accusativenāthiṣyantīm nāthiṣyantyau nāthiṣyantīḥ
Instrumentalnāthiṣyantyā nāthiṣyantībhyām nāthiṣyantībhiḥ
Dativenāthiṣyantyai nāthiṣyantībhyām nāthiṣyantībhyaḥ
Ablativenāthiṣyantyāḥ nāthiṣyantībhyām nāthiṣyantībhyaḥ
Genitivenāthiṣyantyāḥ nāthiṣyantyoḥ nāthiṣyantīnām
Locativenāthiṣyantyām nāthiṣyantyoḥ nāthiṣyantīṣu

Compound nāthiṣyanti - nāthiṣyantī -

Adverb -nāthiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria