Declension table of ?nāthiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenāthiṣyamāṇā nāthiṣyamāṇe nāthiṣyamāṇāḥ
Vocativenāthiṣyamāṇe nāthiṣyamāṇe nāthiṣyamāṇāḥ
Accusativenāthiṣyamāṇām nāthiṣyamāṇe nāthiṣyamāṇāḥ
Instrumentalnāthiṣyamāṇayā nāthiṣyamāṇābhyām nāthiṣyamāṇābhiḥ
Dativenāthiṣyamāṇāyai nāthiṣyamāṇābhyām nāthiṣyamāṇābhyaḥ
Ablativenāthiṣyamāṇāyāḥ nāthiṣyamāṇābhyām nāthiṣyamāṇābhyaḥ
Genitivenāthiṣyamāṇāyāḥ nāthiṣyamāṇayoḥ nāthiṣyamāṇānām
Locativenāthiṣyamāṇāyām nāthiṣyamāṇayoḥ nāthiṣyamāṇāsu

Adverb -nāthiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria