Declension table of ?nāthiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenāthiṣyamāṇam nāthiṣyamāṇe nāthiṣyamāṇāni
Vocativenāthiṣyamāṇa nāthiṣyamāṇe nāthiṣyamāṇāni
Accusativenāthiṣyamāṇam nāthiṣyamāṇe nāthiṣyamāṇāni
Instrumentalnāthiṣyamāṇena nāthiṣyamāṇābhyām nāthiṣyamāṇaiḥ
Dativenāthiṣyamāṇāya nāthiṣyamāṇābhyām nāthiṣyamāṇebhyaḥ
Ablativenāthiṣyamāṇāt nāthiṣyamāṇābhyām nāthiṣyamāṇebhyaḥ
Genitivenāthiṣyamāṇasya nāthiṣyamāṇayoḥ nāthiṣyamāṇānām
Locativenāthiṣyamāṇe nāthiṣyamāṇayoḥ nāthiṣyamāṇeṣu

Compound nāthiṣyamāṇa -

Adverb -nāthiṣyamāṇam -nāthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria