Declension table of ?nāthanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāthanīyaḥ | nāthanīyau | nāthanīyāḥ |
Vocative | nāthanīya | nāthanīyau | nāthanīyāḥ |
Accusative | nāthanīyam | nāthanīyau | nāthanīyān |
Instrumental | nāthanīyena | nāthanīyābhyām | nāthanīyaiḥ |
Dative | nāthanīyāya | nāthanīyābhyām | nāthanīyebhyaḥ |
Ablative | nāthanīyāt | nāthanīyābhyām | nāthanīyebhyaḥ |
Genitive | nāthanīyasya | nāthanīyayoḥ | nāthanīyānām |
Locative | nāthanīye | nāthanīyayoḥ | nāthanīyeṣu |