Declension table of ?nāthanīya

Deva

MasculineSingularDualPlural
Nominativenāthanīyaḥ nāthanīyau nāthanīyāḥ
Vocativenāthanīya nāthanīyau nāthanīyāḥ
Accusativenāthanīyam nāthanīyau nāthanīyān
Instrumentalnāthanīyena nāthanīyābhyām nāthanīyaiḥ nāthanīyebhiḥ
Dativenāthanīyāya nāthanīyābhyām nāthanīyebhyaḥ
Ablativenāthanīyāt nāthanīyābhyām nāthanīyebhyaḥ
Genitivenāthanīyasya nāthanīyayoḥ nāthanīyānām
Locativenāthanīye nāthanīyayoḥ nāthanīyeṣu

Compound nāthanīya -

Adverb -nāthanīyam -nāthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria