सुबन्तावली ?नाथमल्लब्रह्मचारिन्

Roma

पुमान्एकद्विबहु
प्रथमानाथमल्लब्रह्मचारी नाथमल्लब्रह्मचारिणौ नाथमल्लब्रह्मचारिणः
सम्बोधनम्नाथमल्लब्रह्मचारिन् नाथमल्लब्रह्मचारिणौ नाथमल्लब्रह्मचारिणः
द्वितीयानाथमल्लब्रह्मचारिणम् नाथमल्लब्रह्मचारिणौ नाथमल्लब्रह्मचारिणः
तृतीयानाथमल्लब्रह्मचारिणा नाथमल्लब्रह्मचारिभ्याम् नाथमल्लब्रह्मचारिभिः
चतुर्थीनाथमल्लब्रह्मचारिणे नाथमल्लब्रह्मचारिभ्याम् नाथमल्लब्रह्मचारिभ्यः
पञ्चमीनाथमल्लब्रह्मचारिणः नाथमल्लब्रह्मचारिभ्याम् नाथमल्लब्रह्मचारिभ्यः
षष्ठीनाथमल्लब्रह्मचारिणः नाथमल्लब्रह्मचारिणोः नाथमल्लब्रह्मचारिणाम्
सप्तमीनाथमल्लब्रह्मचारिणि नाथमल्लब्रह्मचारिणोः नाथमल्लब्रह्मचारिषु

समास नाथमल्लब्रह्मचारि

अव्यय ॰नाथमल्लब्रह्मचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria