Declension table of ?nāthamāna

Deva

NeuterSingularDualPlural
Nominativenāthamānam nāthamāne nāthamānāni
Vocativenāthamāna nāthamāne nāthamānāni
Accusativenāthamānam nāthamāne nāthamānāni
Instrumentalnāthamānena nāthamānābhyām nāthamānaiḥ
Dativenāthamānāya nāthamānābhyām nāthamānebhyaḥ
Ablativenāthamānāt nāthamānābhyām nāthamānebhyaḥ
Genitivenāthamānasya nāthamānayoḥ nāthamānānām
Locativenāthamāne nāthamānayoḥ nāthamāneṣu

Compound nāthamāna -

Adverb -nāthamānam -nāthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria