सुबन्तावली नाथहरि

Roma

पुमान्एकद्विबहु
प्रथमानाथहरिः नाथहरी नाथहरयः
सम्बोधनम्नाथहरे नाथहरी नाथहरयः
द्वितीयानाथहरिम् नाथहरी नाथहरीन्
तृतीयानाथहरिणा नाथहरिभ्याम् नाथहरिभिः
चतुर्थीनाथहरये नाथहरिभ्याम् नाथहरिभ्यः
पञ्चमीनाथहरेः नाथहरिभ्याम् नाथहरिभ्यः
षष्ठीनाथहरेः नाथहर्योः नाथहरीणाम्
सप्तमीनाथहरौ नाथहर्योः नाथहरिषु

समास नाथहरि

अव्यय ॰नाथहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria