सुबन्तावली ?नास्तिकवृत्ति

Roma

पुमान्एकद्विबहु
प्रथमानास्तिकवृत्तिः नास्तिकवृत्ती नास्तिकवृत्तयः
सम्बोधनम्नास्तिकवृत्ते नास्तिकवृत्ती नास्तिकवृत्तयः
द्वितीयानास्तिकवृत्तिम् नास्तिकवृत्ती नास्तिकवृत्तीन्
तृतीयानास्तिकवृत्तिना नास्तिकवृत्तिभ्याम् नास्तिकवृत्तिभिः
चतुर्थीनास्तिकवृत्तये नास्तिकवृत्तिभ्याम् नास्तिकवृत्तिभ्यः
पञ्चमीनास्तिकवृत्तेः नास्तिकवृत्तिभ्याम् नास्तिकवृत्तिभ्यः
षष्ठीनास्तिकवृत्तेः नास्तिकवृत्त्योः नास्तिकवृत्तीनाम्
सप्तमीनास्तिकवृत्तौ नास्तिकवृत्त्योः नास्तिकवृत्तिषु

समास नास्तिकवृत्ति

अव्यय ॰नास्तिकवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria