सुबन्तावली ?नासिकन्धम

Roma

पुमान्एकद्विबहु
प्रथमानासिकन्धमः नासिकन्धमौ नासिकन्धमाः
सम्बोधनम्नासिकन्धम नासिकन्धमौ नासिकन्धमाः
द्वितीयानासिकन्धमम् नासिकन्धमौ नासिकन्धमान्
तृतीयानासिकन्धमेन नासिकन्धमाभ्याम् नासिकन्धमैः
चतुर्थीनासिकन्धमाय नासिकन्धमाभ्याम् नासिकन्धमेभ्यः
पञ्चमीनासिकन्धमात् नासिकन्धमाभ्याम् नासिकन्धमेभ्यः
षष्ठीनासिकन्धमस्य नासिकन्धमयोः नासिकन्धमानाम्
सप्तमीनासिकन्धमे नासिकन्धमयोः नासिकन्धमेषु

समास नासिकन्धम

अव्यय ॰नासिकन्धमम् ॰नासिकन्धमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria