सुबन्तावली ?नासावभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमानासावभङ्गः नासावभङ्गौ नासावभङ्गाः
सम्बोधनम्नासावभङ्ग नासावभङ्गौ नासावभङ्गाः
द्वितीयानासावभङ्गम् नासावभङ्गौ नासावभङ्गान्
तृतीयानासावभङ्गेन नासावभङ्गाभ्याम् नासावभङ्गैः नासावभङ्गेभिः
चतुर्थीनासावभङ्गाय नासावभङ्गाभ्याम् नासावभङ्गेभ्यः
पञ्चमीनासावभङ्गात् नासावभङ्गाभ्याम् नासावभङ्गेभ्यः
षष्ठीनासावभङ्गस्य नासावभङ्गयोः नासावभङ्गानाम्
सप्तमीनासावभङ्गे नासावभङ्गयोः नासावभङ्गेषु

समास नासावभङ्ग

अव्यय ॰नासावभङ्गम् ॰नासावभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria