सुबन्तावली ?नासापरिस्राव

Roma

पुमान्एकद्विबहु
प्रथमानासापरिस्रावः नासापरिस्रावौ नासापरिस्रावाः
सम्बोधनम्नासापरिस्राव नासापरिस्रावौ नासापरिस्रावाः
द्वितीयानासापरिस्रावम् नासापरिस्रावौ नासापरिस्रावान्
तृतीयानासापरिस्रावेण नासापरिस्रावाभ्याम् नासापरिस्रावैः नासापरिस्रावेभिः
चतुर्थीनासापरिस्रावाय नासापरिस्रावाभ्याम् नासापरिस्रावेभ्यः
पञ्चमीनासापरिस्रावात् नासापरिस्रावाभ्याम् नासापरिस्रावेभ्यः
षष्ठीनासापरिस्रावस्य नासापरिस्रावयोः नासापरिस्रावाणाम्
सप्तमीनासापरिस्रावे नासापरिस्रावयोः नासापरिस्रावेषु

समास नासापरिस्राव

अव्यय ॰नासापरिस्रावम् ॰नासापरिस्रावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria