सुबन्तावली ?नारोजिपण्डित

Roma

पुमान्एकद्विबहु
प्रथमानारोजिपण्डितः नारोजिपण्डितौ नारोजिपण्डिताः
सम्बोधनम्नारोजिपण्डित नारोजिपण्डितौ नारोजिपण्डिताः
द्वितीयानारोजिपण्डितम् नारोजिपण्डितौ नारोजिपण्डितान्
तृतीयानारोजिपण्डितेन नारोजिपण्डिताभ्याम् नारोजिपण्डितैः नारोजिपण्डितेभिः
चतुर्थीनारोजिपण्डिताय नारोजिपण्डिताभ्याम् नारोजिपण्डितेभ्यः
पञ्चमीनारोजिपण्डितात् नारोजिपण्डिताभ्याम् नारोजिपण्डितेभ्यः
षष्ठीनारोजिपण्डितस्य नारोजिपण्डितयोः नारोजिपण्डितानाम्
सप्तमीनारोजिपण्डिते नारोजिपण्डितयोः नारोजिपण्डितेषु

समास नारोजिपण्डित

अव्यय ॰नारोजिपण्डितम् ॰नारोजिपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria