Declension table of nārīdūṣaṇa

Deva

NeuterSingularDualPlural
Nominativenārīdūṣaṇam nārīdūṣaṇe nārīdūṣaṇāni
Vocativenārīdūṣaṇa nārīdūṣaṇe nārīdūṣaṇāni
Accusativenārīdūṣaṇam nārīdūṣaṇe nārīdūṣaṇāni
Instrumentalnārīdūṣaṇena nārīdūṣaṇābhyām nārīdūṣaṇaiḥ
Dativenārīdūṣaṇāya nārīdūṣaṇābhyām nārīdūṣaṇebhyaḥ
Ablativenārīdūṣaṇāt nārīdūṣaṇābhyām nārīdūṣaṇebhyaḥ
Genitivenārīdūṣaṇasya nārīdūṣaṇayoḥ nārīdūṣaṇānām
Locativenārīdūṣaṇe nārīdūṣaṇayoḥ nārīdūṣaṇeṣu

Compound nārīdūṣaṇa -

Adverb -nārīdūṣaṇam -nārīdūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria