सुबन्तावली ?नारदोपनिषद्दीपिका

Roma

स्त्रीएकद्विबहु
प्रथमानारदोपनिषद्दीपिका नारदोपनिषद्दीपिके नारदोपनिषद्दीपिकाः
सम्बोधनम्नारदोपनिषद्दीपिके नारदोपनिषद्दीपिके नारदोपनिषद्दीपिकाः
द्वितीयानारदोपनिषद्दीपिकाम् नारदोपनिषद्दीपिके नारदोपनिषद्दीपिकाः
तृतीयानारदोपनिषद्दीपिकया नारदोपनिषद्दीपिकाभ्याम् नारदोपनिषद्दीपिकाभिः
चतुर्थीनारदोपनिषद्दीपिकायै नारदोपनिषद्दीपिकाभ्याम् नारदोपनिषद्दीपिकाभ्यः
पञ्चमीनारदोपनिषद्दीपिकायाः नारदोपनिषद्दीपिकाभ्याम् नारदोपनिषद्दीपिकाभ्यः
षष्ठीनारदोपनिषद्दीपिकायाः नारदोपनिषद्दीपिकयोः नारदोपनिषद्दीपिकानाम्
सप्तमीनारदोपनिषद्दीपिकायाम् नारदोपनिषद्दीपिकयोः नारदोपनिषद्दीपिकासु

अव्यय ॰नारदोपनिषद्दीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria