सुबन्तावली ?नारदविलासकव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानारदविलासकव्यम् नारदविलासकव्ये नारदविलासकव्यानि
सम्बोधनम्नारदविलासकव्य नारदविलासकव्ये नारदविलासकव्यानि
द्वितीयानारदविलासकव्यम् नारदविलासकव्ये नारदविलासकव्यानि
तृतीयानारदविलासकव्येन नारदविलासकव्याभ्याम् नारदविलासकव्यैः
चतुर्थीनारदविलासकव्याय नारदविलासकव्याभ्याम् नारदविलासकव्येभ्यः
पञ्चमीनारदविलासकव्यात् नारदविलासकव्याभ्याम् नारदविलासकव्येभ्यः
षष्ठीनारदविलासकव्यस्य नारदविलासकव्ययोः नारदविलासकव्यानाम्
सप्तमीनारदविलासकव्ये नारदविलासकव्ययोः नारदविलासकव्येषु

समास नारदविलासकव्य

अव्यय ॰नारदविलासकव्यम् ॰नारदविलासकव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria