सुबन्तावली ?नारदवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमानारदवचनम् नारदवचने नारदवचनानि
सम्बोधनम्नारदवचन नारदवचने नारदवचनानि
द्वितीयानारदवचनम् नारदवचने नारदवचनानि
तृतीयानारदवचनेन नारदवचनाभ्याम् नारदवचनैः
चतुर्थीनारदवचनाय नारदवचनाभ्याम् नारदवचनेभ्यः
पञ्चमीनारदवचनात् नारदवचनाभ्याम् नारदवचनेभ्यः
षष्ठीनारदवचनस्य नारदवचनयोः नारदवचनानाम्
सप्तमीनारदवचने नारदवचनयोः नारदवचनेषु

समास नारदवचन

अव्यय ॰नारदवचनम् ॰नारदवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria