सुबन्तावली ?नाराशंसपङ्क्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमानाराशंसपङ्क्ति आ नाराशंसपङ्क्ति ए नाराशंसपङ्क्ति आः
सम्बोधनम्नाराशंसपङ्क्ति ए नाराशंसपङ्क्ति ए नाराशंसपङ्क्ति आः
द्वितीयानाराशंसपङ्क्ति आम् नाराशंसपङ्क्ति ए नाराशंसपङ्क्ति आः
तृतीयानाराशंसपङ्क्ति अया नाराशंसपङ्क्ति आभ्याम् नाराशंसपङ्क्ति आभिः
चतुर्थीनाराशंसपङ्क्ति आयै नाराशंसपङ्क्ति आभ्याम् नाराशंसपङ्क्ति आभ्यः
पञ्चमीनाराशंसपङ्क्ति आयाः नाराशंसपङ्क्ति आभ्याम् नाराशंसपङ्क्ति आभ्यः
षष्ठीनाराशंसपङ्क्ति आयाः नाराशंसपङ्क्ति अयोः नाराशंसपङ्क्ति आनाम्
सप्तमीनाराशंसपङ्क्ति आयाम् नाराशंसपङ्क्ति अयोः नाराशंसपङ्क्ति आसु

अव्यय ॰नाराशंसपङ्क्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria