Declension table of ?nārāyaṇīyā

Deva

FeminineSingularDualPlural
Nominativenārāyaṇīyā nārāyaṇīye nārāyaṇīyāḥ
Vocativenārāyaṇīye nārāyaṇīye nārāyaṇīyāḥ
Accusativenārāyaṇīyām nārāyaṇīye nārāyaṇīyāḥ
Instrumentalnārāyaṇīyayā nārāyaṇīyābhyām nārāyaṇīyābhiḥ
Dativenārāyaṇīyāyai nārāyaṇīyābhyām nārāyaṇīyābhyaḥ
Ablativenārāyaṇīyāyāḥ nārāyaṇīyābhyām nārāyaṇīyābhyaḥ
Genitivenārāyaṇīyāyāḥ nārāyaṇīyayoḥ nārāyaṇīyānām
Locativenārāyaṇīyāyām nārāyaṇīyayoḥ nārāyaṇīyāsu

Adverb -nārāyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria