सुबन्तावली ?नारायणशेष

Roma

पुमान्एकद्विबहु
प्रथमानारायणशेषः नारायणशेषौ नारायणशेषाः
सम्बोधनम्नारायणशेष नारायणशेषौ नारायणशेषाः
द्वितीयानारायणशेषम् नारायणशेषौ नारायणशेषान्
तृतीयानारायणशेषेण नारायणशेषाभ्याम् नारायणशेषैः नारायणशेषेभिः
चतुर्थीनारायणशेषाय नारायणशेषाभ्याम् नारायणशेषेभ्यः
पञ्चमीनारायणशेषात् नारायणशेषाभ्याम् नारायणशेषेभ्यः
षष्ठीनारायणशेषस्य नारायणशेषयोः नारायणशेषाणाम्
सप्तमीनारायणशेषे नारायणशेषयोः नारायणशेषेषु

समास नारायणशेष

अव्यय ॰नारायणशेषम् ॰नारायणशेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria