सुबन्तावली ?नारायणवर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमानारायणवर्म नारायणवर्मणी नारायणवर्माणि
सम्बोधनम्नारायणवर्मन् नारायणवर्म नारायणवर्मणी नारायणवर्माणि
द्वितीयानारायणवर्म नारायणवर्मणी नारायणवर्माणि
तृतीयानारायणवर्मणा नारायणवर्मभ्याम् नारायणवर्मभिः
चतुर्थीनारायणवर्मणे नारायणवर्मभ्याम् नारायणवर्मभ्यः
पञ्चमीनारायणवर्मणः नारायणवर्मभ्याम् नारायणवर्मभ्यः
षष्ठीनारायणवर्मणः नारायणवर्मणोः नारायणवर्मणाम्
सप्तमीनारायणवर्मणि नारायणवर्मणोः नारायणवर्मसु

समास नारायणवर्म

अव्यय ॰नारायणवर्म ॰नारायणवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria