सुबन्तावली ?नारायणतीर्थतरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमानारायणतीर्थतरङ्गः नारायणतीर्थतरङ्गौ नारायणतीर्थतरङ्गाः
सम्बोधनम्नारायणतीर्थतरङ्ग नारायणतीर्थतरङ्गौ नारायणतीर्थतरङ्गाः
द्वितीयानारायणतीर्थतरङ्गम् नारायणतीर्थतरङ्गौ नारायणतीर्थतरङ्गान्
तृतीयानारायणतीर्थतरङ्गेण नारायणतीर्थतरङ्गाभ्याम् नारायणतीर्थतरङ्गैः नारायणतीर्थतरङ्गेभिः
चतुर्थीनारायणतीर्थतरङ्गाय नारायणतीर्थतरङ्गाभ्याम् नारायणतीर्थतरङ्गेभ्यः
पञ्चमीनारायणतीर्थतरङ्गात् नारायणतीर्थतरङ्गाभ्याम् नारायणतीर्थतरङ्गेभ्यः
षष्ठीनारायणतीर्थतरङ्गस्य नारायणतीर्थतरङ्गयोः नारायणतीर्थतरङ्गाणाम्
सप्तमीनारायणतीर्थतरङ्गे नारायणतीर्थतरङ्गयोः नारायणतीर्थतरङ्गेषु

समास नारायणतीर्थतरङ्ग

अव्यय ॰नारायणतीर्थतरङ्गम् ॰नारायणतीर्थतरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria