सुबन्तावली ?नारायणप्रबोधोत्सव

Roma

पुमान्एकद्विबहु
प्रथमानारायणप्रबोधोत्सवः नारायणप्रबोधोत्सवौ नारायणप्रबोधोत्सवाः
सम्बोधनम्नारायणप्रबोधोत्सव नारायणप्रबोधोत्सवौ नारायणप्रबोधोत्सवाः
द्वितीयानारायणप्रबोधोत्सवम् नारायणप्रबोधोत्सवौ नारायणप्रबोधोत्सवान्
तृतीयानारायणप्रबोधोत्सवेन नारायणप्रबोधोत्सवाभ्याम् नारायणप्रबोधोत्सवैः नारायणप्रबोधोत्सवेभिः
चतुर्थीनारायणप्रबोधोत्सवाय नारायणप्रबोधोत्सवाभ्याम् नारायणप्रबोधोत्सवेभ्यः
पञ्चमीनारायणप्रबोधोत्सवात् नारायणप्रबोधोत्सवाभ्याम् नारायणप्रबोधोत्सवेभ्यः
षष्ठीनारायणप्रबोधोत्सवस्य नारायणप्रबोधोत्सवयोः नारायणप्रबोधोत्सवानाम्
सप्तमीनारायणप्रबोधोत्सवे नारायणप्रबोधोत्सवयोः नारायणप्रबोधोत्सवेषु

समास नारायणप्रबोधोत्सव

अव्यय ॰नारायणप्रबोधोत्सवम् ॰नारायणप्रबोधोत्सवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria