सुबन्तावली ?नारायणचक्रवर्तिकोश

Roma

पुमान्एकद्विबहु
प्रथमानारायणचक्रवर्तिकोशः नारायणचक्रवर्तिकोशौ नारायणचक्रवर्तिकोशाः
सम्बोधनम्नारायणचक्रवर्तिकोश नारायणचक्रवर्तिकोशौ नारायणचक्रवर्तिकोशाः
द्वितीयानारायणचक्रवर्तिकोशम् नारायणचक्रवर्तिकोशौ नारायणचक्रवर्तिकोशान्
तृतीयानारायणचक्रवर्तिकोशेन नारायणचक्रवर्तिकोशाभ्याम् नारायणचक्रवर्तिकोशैः नारायणचक्रवर्तिकोशेभिः
चतुर्थीनारायणचक्रवर्तिकोशाय नारायणचक्रवर्तिकोशाभ्याम् नारायणचक्रवर्तिकोशेभ्यः
पञ्चमीनारायणचक्रवर्तिकोशात् नारायणचक्रवर्तिकोशाभ्याम् नारायणचक्रवर्तिकोशेभ्यः
षष्ठीनारायणचक्रवर्तिकोशस्य नारायणचक्रवर्तिकोशयोः नारायणचक्रवर्तिकोशानाम्
सप्तमीनारायणचक्रवर्तिकोशे नारायणचक्रवर्तिकोशयोः नारायणचक्रवर्तिकोशेषु

समास नारायणचक्रवर्तिकोश

अव्यय ॰नारायणचक्रवर्तिकोशम् ॰नारायणचक्रवर्तिकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria