सुबन्तावली ?नापितवास्तुक

Roma

पुमान्एकद्विबहु
प्रथमानापितवास्तुकः नापितवास्तुकौ नापितवास्तुकाः
सम्बोधनम्नापितवास्तुक नापितवास्तुकौ नापितवास्तुकाः
द्वितीयानापितवास्तुकम् नापितवास्तुकौ नापितवास्तुकान्
तृतीयानापितवास्तुकेन नापितवास्तुकाभ्याम् नापितवास्तुकैः नापितवास्तुकेभिः
चतुर्थीनापितवास्तुकाय नापितवास्तुकाभ्याम् नापितवास्तुकेभ्यः
पञ्चमीनापितवास्तुकात् नापितवास्तुकाभ्याम् नापितवास्तुकेभ्यः
षष्ठीनापितवास्तुकस्य नापितवास्तुकयोः नापितवास्तुकानाम्
सप्तमीनापितवास्तुके नापितवास्तुकयोः नापितवास्तुकेषु

समास नापितवास्तुक

अव्यय ॰नापितवास्तुकम् ॰नापितवास्तुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria