Declension table of ?nānāvidhā

Deva

FeminineSingularDualPlural
Nominativenānāvidhā nānāvidhe nānāvidhāḥ
Vocativenānāvidhe nānāvidhe nānāvidhāḥ
Accusativenānāvidhām nānāvidhe nānāvidhāḥ
Instrumentalnānāvidhayā nānāvidhābhyām nānāvidhābhiḥ
Dativenānāvidhāyai nānāvidhābhyām nānāvidhābhyaḥ
Ablativenānāvidhāyāḥ nānāvidhābhyām nānāvidhābhyaḥ
Genitivenānāvidhāyāḥ nānāvidhayoḥ nānāvidhānām
Locativenānāvidhāyām nānāvidhayoḥ nānāvidhāsu

Adverb -nānāvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria