सुबन्तावली ?नानावेषाकृतिमत्

Roma

पुमान्एकद्विबहु
प्रथमानानावेषाकृतिमान् नानावेषाकृतिमन्तौ नानावेषाकृतिमन्तः
सम्बोधनम्नानावेषाकृतिमन् नानावेषाकृतिमन्तौ नानावेषाकृतिमन्तः
द्वितीयानानावेषाकृतिमन्तम् नानावेषाकृतिमन्तौ नानावेषाकृतिमतः
तृतीयानानावेषाकृतिमता नानावेषाकृतिमद्भ्याम् नानावेषाकृतिमद्भिः
चतुर्थीनानावेषाकृतिमते नानावेषाकृतिमद्भ्याम् नानावेषाकृतिमद्भ्यः
पञ्चमीनानावेषाकृतिमतः नानावेषाकृतिमद्भ्याम् नानावेषाकृतिमद्भ्यः
षष्ठीनानावेषाकृतिमतः नानावेषाकृतिमतोः नानावेषाकृतिमताम्
सप्तमीनानावेषाकृतिमति नानावेषाकृतिमतोः नानावेषाकृतिमत्सु

समास नानावेषाकृतिमत्

अव्यय ॰नानावेषाकृतिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria